Declension table of ?sṛmbhat

Deva

MasculineSingularDualPlural
Nominativesṛmbhan sṛmbhantau sṛmbhantaḥ
Vocativesṛmbhan sṛmbhantau sṛmbhantaḥ
Accusativesṛmbhantam sṛmbhantau sṛmbhataḥ
Instrumentalsṛmbhatā sṛmbhadbhyām sṛmbhadbhiḥ
Dativesṛmbhate sṛmbhadbhyām sṛmbhadbhyaḥ
Ablativesṛmbhataḥ sṛmbhadbhyām sṛmbhadbhyaḥ
Genitivesṛmbhataḥ sṛmbhatoḥ sṛmbhatām
Locativesṛmbhati sṛmbhatoḥ sṛmbhatsu

Compound sṛmbhat -

Adverb -sṛmbhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria