Declension table of ?sasṛmbhuṣī

Deva

FeminineSingularDualPlural
Nominativesasṛmbhuṣī sasṛmbhuṣyau sasṛmbhuṣyaḥ
Vocativesasṛmbhuṣi sasṛmbhuṣyau sasṛmbhuṣyaḥ
Accusativesasṛmbhuṣīm sasṛmbhuṣyau sasṛmbhuṣīḥ
Instrumentalsasṛmbhuṣyā sasṛmbhuṣībhyām sasṛmbhuṣībhiḥ
Dativesasṛmbhuṣyai sasṛmbhuṣībhyām sasṛmbhuṣībhyaḥ
Ablativesasṛmbhuṣyāḥ sasṛmbhuṣībhyām sasṛmbhuṣībhyaḥ
Genitivesasṛmbhuṣyāḥ sasṛmbhuṣyoḥ sasṛmbhuṣīṇām
Locativesasṛmbhuṣyām sasṛmbhuṣyoḥ sasṛmbhuṣīṣu

Compound sasṛmbhuṣi - sasṛmbhuṣī -

Adverb -sasṛmbhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria