Declension table of ?sṛmbhiṣyat

Deva

NeuterSingularDualPlural
Nominativesṛmbhiṣyat sṛmbhiṣyantī sṛmbhiṣyatī sṛmbhiṣyanti
Vocativesṛmbhiṣyat sṛmbhiṣyantī sṛmbhiṣyatī sṛmbhiṣyanti
Accusativesṛmbhiṣyat sṛmbhiṣyantī sṛmbhiṣyatī sṛmbhiṣyanti
Instrumentalsṛmbhiṣyatā sṛmbhiṣyadbhyām sṛmbhiṣyadbhiḥ
Dativesṛmbhiṣyate sṛmbhiṣyadbhyām sṛmbhiṣyadbhyaḥ
Ablativesṛmbhiṣyataḥ sṛmbhiṣyadbhyām sṛmbhiṣyadbhyaḥ
Genitivesṛmbhiṣyataḥ sṛmbhiṣyatoḥ sṛmbhiṣyatām
Locativesṛmbhiṣyati sṛmbhiṣyatoḥ sṛmbhiṣyatsu

Adverb -sṛmbhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria