Declension table of ?sṛmbhyamāṇa

Deva

MasculineSingularDualPlural
Nominativesṛmbhyamāṇaḥ sṛmbhyamāṇau sṛmbhyamāṇāḥ
Vocativesṛmbhyamāṇa sṛmbhyamāṇau sṛmbhyamāṇāḥ
Accusativesṛmbhyamāṇam sṛmbhyamāṇau sṛmbhyamāṇān
Instrumentalsṛmbhyamāṇena sṛmbhyamāṇābhyām sṛmbhyamāṇaiḥ sṛmbhyamāṇebhiḥ
Dativesṛmbhyamāṇāya sṛmbhyamāṇābhyām sṛmbhyamāṇebhyaḥ
Ablativesṛmbhyamāṇāt sṛmbhyamāṇābhyām sṛmbhyamāṇebhyaḥ
Genitivesṛmbhyamāṇasya sṛmbhyamāṇayoḥ sṛmbhyamāṇānām
Locativesṛmbhyamāṇe sṛmbhyamāṇayoḥ sṛmbhyamāṇeṣu

Compound sṛmbhyamāṇa -

Adverb -sṛmbhyamāṇam -sṛmbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria