Declension table of ?sṛmbhitavat

Deva

NeuterSingularDualPlural
Nominativesṛmbhitavat sṛmbhitavantī sṛmbhitavatī sṛmbhitavanti
Vocativesṛmbhitavat sṛmbhitavantī sṛmbhitavatī sṛmbhitavanti
Accusativesṛmbhitavat sṛmbhitavantī sṛmbhitavatī sṛmbhitavanti
Instrumentalsṛmbhitavatā sṛmbhitavadbhyām sṛmbhitavadbhiḥ
Dativesṛmbhitavate sṛmbhitavadbhyām sṛmbhitavadbhyaḥ
Ablativesṛmbhitavataḥ sṛmbhitavadbhyām sṛmbhitavadbhyaḥ
Genitivesṛmbhitavataḥ sṛmbhitavatoḥ sṛmbhitavatām
Locativesṛmbhitavati sṛmbhitavatoḥ sṛmbhitavatsu

Adverb -sṛmbhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria