Declension table of ?sasṛmbhvas

Deva

MasculineSingularDualPlural
Nominativesasṛmbhvān sasṛmbhvāṃsau sasṛmbhvāṃsaḥ
Vocativesasṛmbhvan sasṛmbhvāṃsau sasṛmbhvāṃsaḥ
Accusativesasṛmbhvāṃsam sasṛmbhvāṃsau sasṛmbhuṣaḥ
Instrumentalsasṛmbhuṣā sasṛmbhvadbhyām sasṛmbhvadbhiḥ
Dativesasṛmbhuṣe sasṛmbhvadbhyām sasṛmbhvadbhyaḥ
Ablativesasṛmbhuṣaḥ sasṛmbhvadbhyām sasṛmbhvadbhyaḥ
Genitivesasṛmbhuṣaḥ sasṛmbhuṣoḥ sasṛmbhuṣām
Locativesasṛmbhuṣi sasṛmbhuṣoḥ sasṛmbhvatsu

Compound sasṛmbhvat -

Adverb -sasṛmbhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria