Conjugation tables of puṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṣṇāmi puṣṇīvaḥ puṣṇīmaḥ
Secondpuṣṇāsi puṣṇīthaḥ puṣṇītha
Thirdpuṣṇāti puṣṇītaḥ puṣṇanti


PassiveSingularDualPlural
Firstpuṣye puṣyāvahe puṣyāmahe
Secondpuṣyase puṣyethe puṣyadhve
Thirdpuṣyate puṣyete puṣyante


Imperfect

ActiveSingularDualPlural
Firstapuṣṇām apuṣṇīva apuṣṇīma
Secondapuṣṇāḥ apuṣṇītam apuṣṇīta
Thirdapuṣṇāt apuṣṇītām apuṣṇan


PassiveSingularDualPlural
Firstapuṣye apuṣyāvahi apuṣyāmahi
Secondapuṣyathāḥ apuṣyethām apuṣyadhvam
Thirdapuṣyata apuṣyetām apuṣyanta


Optative

ActiveSingularDualPlural
Firstpuṣṇīyām puṣṇīyāva puṣṇīyāma
Secondpuṣṇīyāḥ puṣṇīyātam puṣṇīyāta
Thirdpuṣṇīyāt puṣṇīyātām puṣṇīyuḥ


PassiveSingularDualPlural
Firstpuṣyeya puṣyevahi puṣyemahi
Secondpuṣyethāḥ puṣyeyāthām puṣyedhvam
Thirdpuṣyeta puṣyeyātām puṣyeran


Imperative

ActiveSingularDualPlural
Firstpuṣṇāni puṣṇāva puṣṇāma
Secondpuṣāṇa puṣṇītam puṣṇīta
Thirdpuṣṇātu puṣṇītām puṣṇantu


PassiveSingularDualPlural
Firstpuṣyai puṣyāvahai puṣyāmahai
Secondpuṣyasva puṣyethām puṣyadhvam
Thirdpuṣyatām puṣyetām puṣyantām


Future

ActiveSingularDualPlural
Firstpokṣyāmi pokṣyāvaḥ pokṣyāmaḥ
Secondpokṣyasi pokṣyathaḥ pokṣyatha
Thirdpokṣyati pokṣyataḥ pokṣyanti


MiddleSingularDualPlural
Firstpokṣye pokṣyāvahe pokṣyāmahe
Secondpokṣyase pokṣyethe pokṣyadhve
Thirdpokṣyate pokṣyete pokṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpoṣṭāsmi poṣṭāsvaḥ poṣṭāsmaḥ
Secondpoṣṭāsi poṣṭāsthaḥ poṣṭāstha
Thirdpoṣṭā poṣṭārau poṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstpupoṣa pupuṣiva pupuṣima
Secondpupoṣitha pupuṣathuḥ pupuṣa
Thirdpupoṣa pupuṣatuḥ pupuṣuḥ


MiddleSingularDualPlural
Firstpupuṣe pupuṣivahe pupuṣimahe
Secondpupuṣiṣe pupuṣāthe pupuṣidhve
Thirdpupuṣe pupuṣāte pupuṣire


Benedictive

ActiveSingularDualPlural
Firstpuṣyāsam puṣyāsva puṣyāsma
Secondpuṣyāḥ puṣyāstam puṣyāsta
Thirdpuṣyāt puṣyāstām puṣyāsuḥ

Participles

Past Passive Participle
puṣṭa m. n. puṣṭā f.

Past Active Participle
puṣṭavat m. n. puṣṭavatī f.

Present Active Participle
puṣṇat m. n. puṣṇatī f.

Present Passive Participle
puṣyamāṇa m. n. puṣyamāṇā f.

Future Active Participle
pokṣyat m. n. pokṣyantī f.

Future Middle Participle
pokṣyamāṇa m. n. pokṣyamāṇā f.

Future Passive Participle
poṣṭavya m. n. poṣṭavyā f.

Future Passive Participle
poṣya m. n. poṣyā f.

Future Passive Participle
poṣaṇīya m. n. poṣaṇīyā f.

Perfect Active Participle
pupuṣvas m. n. pupuṣuṣī f.

Perfect Middle Participle
pupuṣāṇa m. n. pupuṣāṇā f.

Indeclinable forms

Infinitive
poṣṭum

Absolutive
puṣṭvā

Absolutive
-puṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpoṣayāmi poṣayāvaḥ poṣayāmaḥ
Secondpoṣayasi poṣayathaḥ poṣayatha
Thirdpoṣayati poṣayataḥ poṣayanti


MiddleSingularDualPlural
Firstpoṣaye poṣayāvahe poṣayāmahe
Secondpoṣayase poṣayethe poṣayadhve
Thirdpoṣayate poṣayete poṣayante


PassiveSingularDualPlural
Firstpoṣye poṣyāvahe poṣyāmahe
Secondpoṣyase poṣyethe poṣyadhve
Thirdpoṣyate poṣyete poṣyante


Imperfect

ActiveSingularDualPlural
Firstapoṣayam apoṣayāva apoṣayāma
Secondapoṣayaḥ apoṣayatam apoṣayata
Thirdapoṣayat apoṣayatām apoṣayan


MiddleSingularDualPlural
Firstapoṣaye apoṣayāvahi apoṣayāmahi
Secondapoṣayathāḥ apoṣayethām apoṣayadhvam
Thirdapoṣayata apoṣayetām apoṣayanta


PassiveSingularDualPlural
Firstapoṣye apoṣyāvahi apoṣyāmahi
Secondapoṣyathāḥ apoṣyethām apoṣyadhvam
Thirdapoṣyata apoṣyetām apoṣyanta


Optative

ActiveSingularDualPlural
Firstpoṣayeyam poṣayeva poṣayema
Secondpoṣayeḥ poṣayetam poṣayeta
Thirdpoṣayet poṣayetām poṣayeyuḥ


MiddleSingularDualPlural
Firstpoṣayeya poṣayevahi poṣayemahi
Secondpoṣayethāḥ poṣayeyāthām poṣayedhvam
Thirdpoṣayeta poṣayeyātām poṣayeran


PassiveSingularDualPlural
Firstpoṣyeya poṣyevahi poṣyemahi
Secondpoṣyethāḥ poṣyeyāthām poṣyedhvam
Thirdpoṣyeta poṣyeyātām poṣyeran


Imperative

ActiveSingularDualPlural
Firstpoṣayāṇi poṣayāva poṣayāma
Secondpoṣaya poṣayatam poṣayata
Thirdpoṣayatu poṣayatām poṣayantu


MiddleSingularDualPlural
Firstpoṣayai poṣayāvahai poṣayāmahai
Secondpoṣayasva poṣayethām poṣayadhvam
Thirdpoṣayatām poṣayetām poṣayantām


PassiveSingularDualPlural
Firstpoṣyai poṣyāvahai poṣyāmahai
Secondpoṣyasva poṣyethām poṣyadhvam
Thirdpoṣyatām poṣyetām poṣyantām


Future

ActiveSingularDualPlural
Firstpoṣayiṣyāmi poṣayiṣyāvaḥ poṣayiṣyāmaḥ
Secondpoṣayiṣyasi poṣayiṣyathaḥ poṣayiṣyatha
Thirdpoṣayiṣyati poṣayiṣyataḥ poṣayiṣyanti


MiddleSingularDualPlural
Firstpoṣayiṣye poṣayiṣyāvahe poṣayiṣyāmahe
Secondpoṣayiṣyase poṣayiṣyethe poṣayiṣyadhve
Thirdpoṣayiṣyate poṣayiṣyete poṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpoṣayitāsmi poṣayitāsvaḥ poṣayitāsmaḥ
Secondpoṣayitāsi poṣayitāsthaḥ poṣayitāstha
Thirdpoṣayitā poṣayitārau poṣayitāraḥ

Participles

Past Passive Participle
poṣita m. n. poṣitā f.

Past Active Participle
poṣitavat m. n. poṣitavatī f.

Present Active Participle
poṣayat m. n. poṣayantī f.

Present Middle Participle
poṣayamāṇa m. n. poṣayamāṇā f.

Present Passive Participle
poṣyamāṇa m. n. poṣyamāṇā f.

Future Active Participle
poṣayiṣyat m. n. poṣayiṣyantī f.

Future Middle Participle
poṣayiṣyamāṇa m. n. poṣayiṣyamāṇā f.

Future Passive Participle
poṣya m. n. poṣyā f.

Future Passive Participle
poṣaṇīya m. n. poṣaṇīyā f.

Future Passive Participle
poṣayitavya m. n. poṣayitavyā f.

Indeclinable forms

Infinitive
poṣayitum

Absolutive
poṣayitvā

Absolutive
-poṣya

Periphrastic Perfect
poṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria