Declension table of ?poṣitavatī

Deva

FeminineSingularDualPlural
Nominativepoṣitavatī poṣitavatyau poṣitavatyaḥ
Vocativepoṣitavati poṣitavatyau poṣitavatyaḥ
Accusativepoṣitavatīm poṣitavatyau poṣitavatīḥ
Instrumentalpoṣitavatyā poṣitavatībhyām poṣitavatībhiḥ
Dativepoṣitavatyai poṣitavatībhyām poṣitavatībhyaḥ
Ablativepoṣitavatyāḥ poṣitavatībhyām poṣitavatībhyaḥ
Genitivepoṣitavatyāḥ poṣitavatyoḥ poṣitavatīnām
Locativepoṣitavatyām poṣitavatyoḥ poṣitavatīṣu

Compound poṣitavati - poṣitavatī -

Adverb -poṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria