Declension table of ?puṣṭavat

Deva

NeuterSingularDualPlural
Nominativepuṣṭavat puṣṭavantī puṣṭavatī puṣṭavanti
Vocativepuṣṭavat puṣṭavantī puṣṭavatī puṣṭavanti
Accusativepuṣṭavat puṣṭavantī puṣṭavatī puṣṭavanti
Instrumentalpuṣṭavatā puṣṭavadbhyām puṣṭavadbhiḥ
Dativepuṣṭavate puṣṭavadbhyām puṣṭavadbhyaḥ
Ablativepuṣṭavataḥ puṣṭavadbhyām puṣṭavadbhyaḥ
Genitivepuṣṭavataḥ puṣṭavatoḥ puṣṭavatām
Locativepuṣṭavati puṣṭavatoḥ puṣṭavatsu

Adverb -puṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria