Declension table of ?poṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepoṣyamāṇaḥ poṣyamāṇau poṣyamāṇāḥ
Vocativepoṣyamāṇa poṣyamāṇau poṣyamāṇāḥ
Accusativepoṣyamāṇam poṣyamāṇau poṣyamāṇān
Instrumentalpoṣyamāṇena poṣyamāṇābhyām poṣyamāṇaiḥ poṣyamāṇebhiḥ
Dativepoṣyamāṇāya poṣyamāṇābhyām poṣyamāṇebhyaḥ
Ablativepoṣyamāṇāt poṣyamāṇābhyām poṣyamāṇebhyaḥ
Genitivepoṣyamāṇasya poṣyamāṇayoḥ poṣyamāṇānām
Locativepoṣyamāṇe poṣyamāṇayoḥ poṣyamāṇeṣu

Compound poṣyamāṇa -

Adverb -poṣyamāṇam -poṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria