Declension table of ?puṣṭavat

Deva

MasculineSingularDualPlural
Nominativepuṣṭavān puṣṭavantau puṣṭavantaḥ
Vocativepuṣṭavan puṣṭavantau puṣṭavantaḥ
Accusativepuṣṭavantam puṣṭavantau puṣṭavataḥ
Instrumentalpuṣṭavatā puṣṭavadbhyām puṣṭavadbhiḥ
Dativepuṣṭavate puṣṭavadbhyām puṣṭavadbhyaḥ
Ablativepuṣṭavataḥ puṣṭavadbhyām puṣṭavadbhyaḥ
Genitivepuṣṭavataḥ puṣṭavatoḥ puṣṭavatām
Locativepuṣṭavati puṣṭavatoḥ puṣṭavatsu

Compound puṣṭavat -

Adverb -puṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria