Declension table of ?poṣṭavyā

Deva

FeminineSingularDualPlural
Nominativepoṣṭavyā poṣṭavye poṣṭavyāḥ
Vocativepoṣṭavye poṣṭavye poṣṭavyāḥ
Accusativepoṣṭavyām poṣṭavye poṣṭavyāḥ
Instrumentalpoṣṭavyayā poṣṭavyābhyām poṣṭavyābhiḥ
Dativepoṣṭavyāyai poṣṭavyābhyām poṣṭavyābhyaḥ
Ablativepoṣṭavyāyāḥ poṣṭavyābhyām poṣṭavyābhyaḥ
Genitivepoṣṭavyāyāḥ poṣṭavyayoḥ poṣṭavyānām
Locativepoṣṭavyāyām poṣṭavyayoḥ poṣṭavyāsu

Adverb -poṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria