Declension table of ?poṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepoṣayiṣyamāṇā poṣayiṣyamāṇe poṣayiṣyamāṇāḥ
Vocativepoṣayiṣyamāṇe poṣayiṣyamāṇe poṣayiṣyamāṇāḥ
Accusativepoṣayiṣyamāṇām poṣayiṣyamāṇe poṣayiṣyamāṇāḥ
Instrumentalpoṣayiṣyamāṇayā poṣayiṣyamāṇābhyām poṣayiṣyamāṇābhiḥ
Dativepoṣayiṣyamāṇāyai poṣayiṣyamāṇābhyām poṣayiṣyamāṇābhyaḥ
Ablativepoṣayiṣyamāṇāyāḥ poṣayiṣyamāṇābhyām poṣayiṣyamāṇābhyaḥ
Genitivepoṣayiṣyamāṇāyāḥ poṣayiṣyamāṇayoḥ poṣayiṣyamāṇānām
Locativepoṣayiṣyamāṇāyām poṣayiṣyamāṇayoḥ poṣayiṣyamāṇāsu

Adverb -poṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria