Declension table of ?pupuṣuṣī

Deva

FeminineSingularDualPlural
Nominativepupuṣuṣī pupuṣuṣyau pupuṣuṣyaḥ
Vocativepupuṣuṣi pupuṣuṣyau pupuṣuṣyaḥ
Accusativepupuṣuṣīm pupuṣuṣyau pupuṣuṣīḥ
Instrumentalpupuṣuṣyā pupuṣuṣībhyām pupuṣuṣībhiḥ
Dativepupuṣuṣyai pupuṣuṣībhyām pupuṣuṣībhyaḥ
Ablativepupuṣuṣyāḥ pupuṣuṣībhyām pupuṣuṣībhyaḥ
Genitivepupuṣuṣyāḥ pupuṣuṣyoḥ pupuṣuṣīṇām
Locativepupuṣuṣyām pupuṣuṣyoḥ pupuṣuṣīṣu

Compound pupuṣuṣi - pupuṣuṣī -

Adverb -pupuṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria