Declension table of ?puṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuṣyamāṇam puṣyamāṇe puṣyamāṇāni
Vocativepuṣyamāṇa puṣyamāṇe puṣyamāṇāni
Accusativepuṣyamāṇam puṣyamāṇe puṣyamāṇāni
Instrumentalpuṣyamāṇena puṣyamāṇābhyām puṣyamāṇaiḥ
Dativepuṣyamāṇāya puṣyamāṇābhyām puṣyamāṇebhyaḥ
Ablativepuṣyamāṇāt puṣyamāṇābhyām puṣyamāṇebhyaḥ
Genitivepuṣyamāṇasya puṣyamāṇayoḥ puṣyamāṇānām
Locativepuṣyamāṇe puṣyamāṇayoḥ puṣyamāṇeṣu

Compound puṣyamāṇa -

Adverb -puṣyamāṇam -puṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria