Declension table of ?poṣayitavya

Deva

MasculineSingularDualPlural
Nominativepoṣayitavyaḥ poṣayitavyau poṣayitavyāḥ
Vocativepoṣayitavya poṣayitavyau poṣayitavyāḥ
Accusativepoṣayitavyam poṣayitavyau poṣayitavyān
Instrumentalpoṣayitavyena poṣayitavyābhyām poṣayitavyaiḥ poṣayitavyebhiḥ
Dativepoṣayitavyāya poṣayitavyābhyām poṣayitavyebhyaḥ
Ablativepoṣayitavyāt poṣayitavyābhyām poṣayitavyebhyaḥ
Genitivepoṣayitavyasya poṣayitavyayoḥ poṣayitavyānām
Locativepoṣayitavye poṣayitavyayoḥ poṣayitavyeṣu

Compound poṣayitavya -

Adverb -poṣayitavyam -poṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria