Declension table of ?pokṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepokṣyamāṇaḥ pokṣyamāṇau pokṣyamāṇāḥ
Vocativepokṣyamāṇa pokṣyamāṇau pokṣyamāṇāḥ
Accusativepokṣyamāṇam pokṣyamāṇau pokṣyamāṇān
Instrumentalpokṣyamāṇena pokṣyamāṇābhyām pokṣyamāṇaiḥ pokṣyamāṇebhiḥ
Dativepokṣyamāṇāya pokṣyamāṇābhyām pokṣyamāṇebhyaḥ
Ablativepokṣyamāṇāt pokṣyamāṇābhyām pokṣyamāṇebhyaḥ
Genitivepokṣyamāṇasya pokṣyamāṇayoḥ pokṣyamāṇānām
Locativepokṣyamāṇe pokṣyamāṇayoḥ pokṣyamāṇeṣu

Compound pokṣyamāṇa -

Adverb -pokṣyamāṇam -pokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria