Declension table of ?pupuṣāṇa

Deva

NeuterSingularDualPlural
Nominativepupuṣāṇam pupuṣāṇe pupuṣāṇāni
Vocativepupuṣāṇa pupuṣāṇe pupuṣāṇāni
Accusativepupuṣāṇam pupuṣāṇe pupuṣāṇāni
Instrumentalpupuṣāṇena pupuṣāṇābhyām pupuṣāṇaiḥ
Dativepupuṣāṇāya pupuṣāṇābhyām pupuṣāṇebhyaḥ
Ablativepupuṣāṇāt pupuṣāṇābhyām pupuṣāṇebhyaḥ
Genitivepupuṣāṇasya pupuṣāṇayoḥ pupuṣāṇānām
Locativepupuṣāṇe pupuṣāṇayoḥ pupuṣāṇeṣu

Compound pupuṣāṇa -

Adverb -pupuṣāṇam -pupuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria