Declension table of ?poṣayantī

Deva

FeminineSingularDualPlural
Nominativepoṣayantī poṣayantyau poṣayantyaḥ
Vocativepoṣayanti poṣayantyau poṣayantyaḥ
Accusativepoṣayantīm poṣayantyau poṣayantīḥ
Instrumentalpoṣayantyā poṣayantībhyām poṣayantībhiḥ
Dativepoṣayantyai poṣayantībhyām poṣayantībhyaḥ
Ablativepoṣayantyāḥ poṣayantībhyām poṣayantībhyaḥ
Genitivepoṣayantyāḥ poṣayantyoḥ poṣayantīnām
Locativepoṣayantyām poṣayantyoḥ poṣayantīṣu

Compound poṣayanti - poṣayantī -

Adverb -poṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria