Declension table of ?poṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativepoṣayiṣyat poṣayiṣyantī poṣayiṣyatī poṣayiṣyanti
Vocativepoṣayiṣyat poṣayiṣyantī poṣayiṣyatī poṣayiṣyanti
Accusativepoṣayiṣyat poṣayiṣyantī poṣayiṣyatī poṣayiṣyanti
Instrumentalpoṣayiṣyatā poṣayiṣyadbhyām poṣayiṣyadbhiḥ
Dativepoṣayiṣyate poṣayiṣyadbhyām poṣayiṣyadbhyaḥ
Ablativepoṣayiṣyataḥ poṣayiṣyadbhyām poṣayiṣyadbhyaḥ
Genitivepoṣayiṣyataḥ poṣayiṣyatoḥ poṣayiṣyatām
Locativepoṣayiṣyati poṣayiṣyatoḥ poṣayiṣyatsu

Adverb -poṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria