Declension table of ?poṣṭavya

Deva

MasculineSingularDualPlural
Nominativepoṣṭavyaḥ poṣṭavyau poṣṭavyāḥ
Vocativepoṣṭavya poṣṭavyau poṣṭavyāḥ
Accusativepoṣṭavyam poṣṭavyau poṣṭavyān
Instrumentalpoṣṭavyena poṣṭavyābhyām poṣṭavyaiḥ poṣṭavyebhiḥ
Dativepoṣṭavyāya poṣṭavyābhyām poṣṭavyebhyaḥ
Ablativepoṣṭavyāt poṣṭavyābhyām poṣṭavyebhyaḥ
Genitivepoṣṭavyasya poṣṭavyayoḥ poṣṭavyānām
Locativepoṣṭavye poṣṭavyayoḥ poṣṭavyeṣu

Compound poṣṭavya -

Adverb -poṣṭavyam -poṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria