Declension table of ?poṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepoṣayiṣyamāṇam poṣayiṣyamāṇe poṣayiṣyamāṇāni
Vocativepoṣayiṣyamāṇa poṣayiṣyamāṇe poṣayiṣyamāṇāni
Accusativepoṣayiṣyamāṇam poṣayiṣyamāṇe poṣayiṣyamāṇāni
Instrumentalpoṣayiṣyamāṇena poṣayiṣyamāṇābhyām poṣayiṣyamāṇaiḥ
Dativepoṣayiṣyamāṇāya poṣayiṣyamāṇābhyām poṣayiṣyamāṇebhyaḥ
Ablativepoṣayiṣyamāṇāt poṣayiṣyamāṇābhyām poṣayiṣyamāṇebhyaḥ
Genitivepoṣayiṣyamāṇasya poṣayiṣyamāṇayoḥ poṣayiṣyamāṇānām
Locativepoṣayiṣyamāṇe poṣayiṣyamāṇayoḥ poṣayiṣyamāṇeṣu

Compound poṣayiṣyamāṇa -

Adverb -poṣayiṣyamāṇam -poṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria