Declension table of ?poṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepoṣyamāṇam poṣyamāṇe poṣyamāṇāni
Vocativepoṣyamāṇa poṣyamāṇe poṣyamāṇāni
Accusativepoṣyamāṇam poṣyamāṇe poṣyamāṇāni
Instrumentalpoṣyamāṇena poṣyamāṇābhyām poṣyamāṇaiḥ
Dativepoṣyamāṇāya poṣyamāṇābhyām poṣyamāṇebhyaḥ
Ablativepoṣyamāṇāt poṣyamāṇābhyām poṣyamāṇebhyaḥ
Genitivepoṣyamāṇasya poṣyamāṇayoḥ poṣyamāṇānām
Locativepoṣyamāṇe poṣyamāṇayoḥ poṣyamāṇeṣu

Compound poṣyamāṇa -

Adverb -poṣyamāṇam -poṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria