Declension table of ?poṣitavat

Deva

MasculineSingularDualPlural
Nominativepoṣitavān poṣitavantau poṣitavantaḥ
Vocativepoṣitavan poṣitavantau poṣitavantaḥ
Accusativepoṣitavantam poṣitavantau poṣitavataḥ
Instrumentalpoṣitavatā poṣitavadbhyām poṣitavadbhiḥ
Dativepoṣitavate poṣitavadbhyām poṣitavadbhyaḥ
Ablativepoṣitavataḥ poṣitavadbhyām poṣitavadbhyaḥ
Genitivepoṣitavataḥ poṣitavatoḥ poṣitavatām
Locativepoṣitavati poṣitavatoḥ poṣitavatsu

Compound poṣitavat -

Adverb -poṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria