Declension table of ?poṣayitavyā

Deva

FeminineSingularDualPlural
Nominativepoṣayitavyā poṣayitavye poṣayitavyāḥ
Vocativepoṣayitavye poṣayitavye poṣayitavyāḥ
Accusativepoṣayitavyām poṣayitavye poṣayitavyāḥ
Instrumentalpoṣayitavyayā poṣayitavyābhyām poṣayitavyābhiḥ
Dativepoṣayitavyāyai poṣayitavyābhyām poṣayitavyābhyaḥ
Ablativepoṣayitavyāyāḥ poṣayitavyābhyām poṣayitavyābhyaḥ
Genitivepoṣayitavyāyāḥ poṣayitavyayoḥ poṣayitavyānām
Locativepoṣayitavyāyām poṣayitavyayoḥ poṣayitavyāsu

Adverb -poṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria