Declension table of ?poṣitavat

Deva

NeuterSingularDualPlural
Nominativepoṣitavat poṣitavantī poṣitavatī poṣitavanti
Vocativepoṣitavat poṣitavantī poṣitavatī poṣitavanti
Accusativepoṣitavat poṣitavantī poṣitavatī poṣitavanti
Instrumentalpoṣitavatā poṣitavadbhyām poṣitavadbhiḥ
Dativepoṣitavate poṣitavadbhyām poṣitavadbhyaḥ
Ablativepoṣitavataḥ poṣitavadbhyām poṣitavadbhyaḥ
Genitivepoṣitavataḥ poṣitavatoḥ poṣitavatām
Locativepoṣitavati poṣitavatoḥ poṣitavatsu

Adverb -poṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria