Declension table of ?puṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṣyamāṇā puṣyamāṇe puṣyamāṇāḥ
Vocativepuṣyamāṇe puṣyamāṇe puṣyamāṇāḥ
Accusativepuṣyamāṇām puṣyamāṇe puṣyamāṇāḥ
Instrumentalpuṣyamāṇayā puṣyamāṇābhyām puṣyamāṇābhiḥ
Dativepuṣyamāṇāyai puṣyamāṇābhyām puṣyamāṇābhyaḥ
Ablativepuṣyamāṇāyāḥ puṣyamāṇābhyām puṣyamāṇābhyaḥ
Genitivepuṣyamāṇāyāḥ puṣyamāṇayoḥ puṣyamāṇānām
Locativepuṣyamāṇāyām puṣyamāṇayoḥ puṣyamāṇāsu

Adverb -puṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria