Declension table of ?poṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativepoṣayamāṇaḥ poṣayamāṇau poṣayamāṇāḥ
Vocativepoṣayamāṇa poṣayamāṇau poṣayamāṇāḥ
Accusativepoṣayamāṇam poṣayamāṇau poṣayamāṇān
Instrumentalpoṣayamāṇena poṣayamāṇābhyām poṣayamāṇaiḥ poṣayamāṇebhiḥ
Dativepoṣayamāṇāya poṣayamāṇābhyām poṣayamāṇebhyaḥ
Ablativepoṣayamāṇāt poṣayamāṇābhyām poṣayamāṇebhyaḥ
Genitivepoṣayamāṇasya poṣayamāṇayoḥ poṣayamāṇānām
Locativepoṣayamāṇe poṣayamāṇayoḥ poṣayamāṇeṣu

Compound poṣayamāṇa -

Adverb -poṣayamāṇam -poṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria