Conjugation tables of ?nṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnṛṇāmi nṛṇīvaḥ nṛṇīmaḥ
Secondnṛṇāsi nṛṇīthaḥ nṛṇītha
Thirdnṛṇāti nṛṇītaḥ nṛṇanti


MiddleSingularDualPlural
Firstnṛṇe nṛṇīvahe nṛṇīmahe
Secondnṛṇīṣe nṛṇāthe nṛṇīdhve
Thirdnṛṇīte nṛṇāte nṛṇate


PassiveSingularDualPlural
Firstnīrye nīryāvahe nīryāmahe
Secondnīryase nīryethe nīryadhve
Thirdnīryate nīryete nīryante


Imperfect

ActiveSingularDualPlural
Firstanṛṇām anṛṇīva anṛṇīma
Secondanṛṇāḥ anṛṇītam anṛṇīta
Thirdanṛṇāt anṛṇītām anṛṇan


MiddleSingularDualPlural
Firstanṛṇi anṛṇīvahi anṛṇīmahi
Secondanṛṇīthāḥ anṛṇāthām anṛṇīdhvam
Thirdanṛṇīta anṛṇātām anṛṇata


PassiveSingularDualPlural
Firstanīrye anīryāvahi anīryāmahi
Secondanīryathāḥ anīryethām anīryadhvam
Thirdanīryata anīryetām anīryanta


Optative

ActiveSingularDualPlural
Firstnṛṇīyām nṛṇīyāva nṛṇīyāma
Secondnṛṇīyāḥ nṛṇīyātam nṛṇīyāta
Thirdnṛṇīyāt nṛṇīyātām nṛṇīyuḥ


MiddleSingularDualPlural
Firstnṛṇīya nṛṇīvahi nṛṇīmahi
Secondnṛṇīthāḥ nṛṇīyāthām nṛṇīdhvam
Thirdnṛṇīta nṛṇīyātām nṛṇīran


PassiveSingularDualPlural
Firstnīryeya nīryevahi nīryemahi
Secondnīryethāḥ nīryeyāthām nīryedhvam
Thirdnīryeta nīryeyātām nīryeran


Imperative

ActiveSingularDualPlural
Firstnṛṇāni nṛṇāva nṛṇāma
Secondnṛṇīhi nṛṇītam nṛṇīta
Thirdnṛṇātu nṛṇītām nṛṇantu


MiddleSingularDualPlural
Firstnṛṇai nṛṇāvahai nṛṇāmahai
Secondnṛṇīṣva nṛṇāthām nṛṇīdhvam
Thirdnṛṇītām nṛṇātām nṛṇatām


PassiveSingularDualPlural
Firstnīryai nīryāvahai nīryāmahai
Secondnīryasva nīryethām nīryadhvam
Thirdnīryatām nīryetām nīryantām


Future

ActiveSingularDualPlural
Firstnarīṣyāmi nariṣyāmi narīṣyāvaḥ nariṣyāvaḥ narīṣyāmaḥ nariṣyāmaḥ
Secondnarīṣyasi nariṣyasi narīṣyathaḥ nariṣyathaḥ narīṣyatha nariṣyatha
Thirdnarīṣyati nariṣyati narīṣyataḥ nariṣyataḥ narīṣyanti nariṣyanti


MiddleSingularDualPlural
Firstnarīṣye nariṣye narīṣyāvahe nariṣyāvahe narīṣyāmahe nariṣyāmahe
Secondnarīṣyase nariṣyase narīṣyethe nariṣyethe narīṣyadhve nariṣyadhve
Thirdnarīṣyate nariṣyate narīṣyete nariṣyete narīṣyante nariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnarītāsmi naritāsmi narītāsvaḥ naritāsvaḥ narītāsmaḥ naritāsmaḥ
Secondnarītāsi naritāsi narītāsthaḥ naritāsthaḥ narītāstha naritāstha
Thirdnarītā naritā narītārau naritārau narītāraḥ naritāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāra nanara nanariva nanarima
Secondnanaritha nanarathuḥ nanara
Thirdnanāra nanaratuḥ nanaruḥ


MiddleSingularDualPlural
Firstnanare nanarivahe nanarimahe
Secondnanariṣe nanarāthe nanaridhve
Thirdnanare nanarāte nanarire


Benedictive

ActiveSingularDualPlural
Firstnīryāsam nīryāsva nīryāsma
Secondnīryāḥ nīryāstam nīryāsta
Thirdnīryāt nīryāstām nīryāsuḥ

Participles

Past Passive Participle
nīrta m. n. nīrtā f.

Past Active Participle
nīrtavat m. n. nīrtavatī f.

Present Active Participle
nṛṇat m. n. nṛṇatī f.

Present Middle Participle
nṛṇāna m. n. nṛṇānā f.

Present Passive Participle
nīryamāṇa m. n. nīryamāṇā f.

Future Active Participle
nariṣyat m. n. nariṣyantī f.

Future Active Participle
narīṣyat m. n. narīṣyantī f.

Future Middle Participle
narīṣyamāṇa m. n. narīṣyamāṇā f.

Future Middle Participle
nariṣyamāṇa m. n. nariṣyamāṇā f.

Future Passive Participle
naritavya m. n. naritavyā f.

Future Passive Participle
narītavya m. n. narītavyā f.

Future Passive Participle
nārya m. n. nāryā f.

Future Passive Participle
naraṇīya m. n. naraṇīyā f.

Perfect Active Participle
nanarvas m. n. nanaruṣī f.

Perfect Middle Participle
nanarāṇa m. n. nanarāṇā f.

Indeclinable forms

Infinitive
narītum

Infinitive
naritum

Absolutive
nīrtvā

Absolutive
-nīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria