Declension table of ?nariṣyantī

Deva

FeminineSingularDualPlural
Nominativenariṣyantī nariṣyantyau nariṣyantyaḥ
Vocativenariṣyanti nariṣyantyau nariṣyantyaḥ
Accusativenariṣyantīm nariṣyantyau nariṣyantīḥ
Instrumentalnariṣyantyā nariṣyantībhyām nariṣyantībhiḥ
Dativenariṣyantyai nariṣyantībhyām nariṣyantībhyaḥ
Ablativenariṣyantyāḥ nariṣyantībhyām nariṣyantībhyaḥ
Genitivenariṣyantyāḥ nariṣyantyoḥ nariṣyantīnām
Locativenariṣyantyām nariṣyantyoḥ nariṣyantīṣu

Compound nariṣyanti - nariṣyantī -

Adverb -nariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria