Declension table of ?nṛṇat

Deva

MasculineSingularDualPlural
Nominativenṛṇan nṛṇantau nṛṇantaḥ
Vocativenṛṇan nṛṇantau nṛṇantaḥ
Accusativenṛṇantam nṛṇantau nṛṇataḥ
Instrumentalnṛṇatā nṛṇadbhyām nṛṇadbhiḥ
Dativenṛṇate nṛṇadbhyām nṛṇadbhyaḥ
Ablativenṛṇataḥ nṛṇadbhyām nṛṇadbhyaḥ
Genitivenṛṇataḥ nṛṇatoḥ nṛṇatām
Locativenṛṇati nṛṇatoḥ nṛṇatsu

Compound nṛṇat -

Adverb -nṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria