Declension table of ?narīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenarīṣyamāṇā narīṣyamāṇe narīṣyamāṇāḥ
Vocativenarīṣyamāṇe narīṣyamāṇe narīṣyamāṇāḥ
Accusativenarīṣyamāṇām narīṣyamāṇe narīṣyamāṇāḥ
Instrumentalnarīṣyamāṇayā narīṣyamāṇābhyām narīṣyamāṇābhiḥ
Dativenarīṣyamāṇāyai narīṣyamāṇābhyām narīṣyamāṇābhyaḥ
Ablativenarīṣyamāṇāyāḥ narīṣyamāṇābhyām narīṣyamāṇābhyaḥ
Genitivenarīṣyamāṇāyāḥ narīṣyamāṇayoḥ narīṣyamāṇānām
Locativenarīṣyamāṇāyām narīṣyamāṇayoḥ narīṣyamāṇāsu

Adverb -narīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria