Declension table of ?narīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenarīṣyamāṇam narīṣyamāṇe narīṣyamāṇāni
Vocativenarīṣyamāṇa narīṣyamāṇe narīṣyamāṇāni
Accusativenarīṣyamāṇam narīṣyamāṇe narīṣyamāṇāni
Instrumentalnarīṣyamāṇena narīṣyamāṇābhyām narīṣyamāṇaiḥ
Dativenarīṣyamāṇāya narīṣyamāṇābhyām narīṣyamāṇebhyaḥ
Ablativenarīṣyamāṇāt narīṣyamāṇābhyām narīṣyamāṇebhyaḥ
Genitivenarīṣyamāṇasya narīṣyamāṇayoḥ narīṣyamāṇānām
Locativenarīṣyamāṇe narīṣyamāṇayoḥ narīṣyamāṇeṣu

Compound narīṣyamāṇa -

Adverb -narīṣyamāṇam -narīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria