Declension table of ?nariṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nariṣyamāṇam | nariṣyamāṇe | nariṣyamāṇāni |
Vocative | nariṣyamāṇa | nariṣyamāṇe | nariṣyamāṇāni |
Accusative | nariṣyamāṇam | nariṣyamāṇe | nariṣyamāṇāni |
Instrumental | nariṣyamāṇena | nariṣyamāṇābhyām | nariṣyamāṇaiḥ |
Dative | nariṣyamāṇāya | nariṣyamāṇābhyām | nariṣyamāṇebhyaḥ |
Ablative | nariṣyamāṇāt | nariṣyamāṇābhyām | nariṣyamāṇebhyaḥ |
Genitive | nariṣyamāṇasya | nariṣyamāṇayoḥ | nariṣyamāṇānām |
Locative | nariṣyamāṇe | nariṣyamāṇayoḥ | nariṣyamāṇeṣu |