तिङन्तावली ?नॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनृणाति नृणीतः नृणन्ति
मध्यमनृणासि नृणीथः नृणीथ
उत्तमनृणामि नृणीवः नृणीमः


आत्मनेपदेएकद्विबहु
प्रथमनृणीते नृणाते नृणते
मध्यमनृणीषे नृणाथे नृणीध्वे
उत्तमनृणे नृणीवहे नृणीमहे


कर्मणिएकद्विबहु
प्रथमनीर्यते नीर्येते नीर्यन्ते
मध्यमनीर्यसे नीर्येथे नीर्यध्वे
उत्तमनीर्ये नीर्यावहे नीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनृणात् अनृणीताम् अनृणन्
मध्यमअनृणाः अनृणीतम् अनृणीत
उत्तमअनृणाम् अनृणीव अनृणीम


आत्मनेपदेएकद्विबहु
प्रथमअनृणीत अनृणाताम् अनृणत
मध्यमअनृणीथाः अनृणाथाम् अनृणीध्वम्
उत्तमअनृणि अनृणीवहि अनृणीमहि


कर्मणिएकद्विबहु
प्रथमअनीर्यत अनीर्येताम् अनीर्यन्त
मध्यमअनीर्यथाः अनीर्येथाम् अनीर्यध्वम्
उत्तमअनीर्ये अनीर्यावहि अनीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनृणीयात् नृणीयाताम् नृणीयुः
मध्यमनृणीयाः नृणीयातम् नृणीयात
उत्तमनृणीयाम् नृणीयाव नृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमनृणीत नृणीयाताम् नृणीरन्
मध्यमनृणीथाः नृणीयाथाम् नृणीध्वम्
उत्तमनृणीय नृणीवहि नृणीमहि


कर्मणिएकद्विबहु
प्रथमनीर्येत नीर्येयाताम् नीर्येरन्
मध्यमनीर्येथाः नीर्येयाथाम् नीर्येध्वम्
उत्तमनीर्येय नीर्येवहि नीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनृणातु नृणीताम् नृणन्तु
मध्यमनृणीहि नृणीतम् नृणीत
उत्तमनृणानि नृणाव नृणाम


आत्मनेपदेएकद्विबहु
प्रथमनृणीताम् नृणाताम् नृणताम्
मध्यमनृणीष्व नृणाथाम् नृणीध्वम्
उत्तमनृणै नृणावहै नृणामहै


कर्मणिएकद्विबहु
प्रथमनीर्यताम् नीर्येताम् नीर्यन्ताम्
मध्यमनीर्यस्व नीर्येथाम् नीर्यध्वम्
उत्तमनीर्यै नीर्यावहै नीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनरीष्यति नरिष्यति नरीष्यतः नरिष्यतः नरीष्यन्ति नरिष्यन्ति
मध्यमनरीष्यसि नरिष्यसि नरीष्यथः नरिष्यथः नरीष्यथ नरिष्यथ
उत्तमनरीष्यामि नरिष्यामि नरीष्यावः नरिष्यावः नरीष्यामः नरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनरीष्यते नरिष्यते नरीष्येते नरिष्येते नरीष्यन्ते नरिष्यन्ते
मध्यमनरीष्यसे नरिष्यसे नरीष्येथे नरिष्येथे नरीष्यध्वे नरिष्यध्वे
उत्तमनरीष्ये नरिष्ये नरीष्यावहे नरिष्यावहे नरीष्यामहे नरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनरीता नरिता नरीतारौ नरितारौ नरीतारः नरितारः
मध्यमनरीतासि नरितासि नरीतास्थः नरितास्थः नरीतास्थ नरितास्थ
उत्तमनरीतास्मि नरितास्मि नरीतास्वः नरितास्वः नरीतास्मः नरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननार ननरतुः ननरुः
मध्यमननरिथ ननरथुः ननर
उत्तमननार ननर ननरिव ननरिम


आत्मनेपदेएकद्विबहु
प्रथमननरे ननराते ननरिरे
मध्यमननरिषे ननराथे ननरिध्वे
उत्तमननरे ननरिवहे ननरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनीर्यात् नीर्यास्ताम् नीर्यासुः
मध्यमनीर्याः नीर्यास्तम् नीर्यास्त
उत्तमनीर्यासम् नीर्यास्व नीर्यास्म

कृदन्त

क्त
नीर्त m. n. नीर्ता f.

क्तवतु
नीर्तवत् m. n. नीर्तवती f.

शतृ
नृणत् m. n. नृणती f.

शानच्
नृणान m. n. नृणाना f.

शानच् कर्मणि
नीर्यमाण m. n. नीर्यमाणा f.

लुडादेश पर
नरिष्यत् m. n. नरिष्यन्ती f.

लुडादेश पर
नरीष्यत् m. n. नरीष्यन्ती f.

लुडादेश आत्म
नरीष्यमाण m. n. नरीष्यमाणा f.

लुडादेश आत्म
नरिष्यमाण m. n. नरिष्यमाणा f.

तव्य
नरितव्य m. n. नरितव्या f.

तव्य
नरीतव्य m. n. नरीतव्या f.

यत्
नार्य m. n. नार्या f.

अनीयर्
नरणीय m. n. नरणीया f.

लिडादेश पर
ननर्वस् m. n. ननरुषी f.

लिडादेश आत्म
ननराण m. n. ननराणा f.

अव्यय

तुमुन्
नरीतुम्

तुमुन्
नरितुम्

क्त्वा
नीर्त्वा

ल्यप्
॰नीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria