Declension table of ?nariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenariṣyamāṇā nariṣyamāṇe nariṣyamāṇāḥ
Vocativenariṣyamāṇe nariṣyamāṇe nariṣyamāṇāḥ
Accusativenariṣyamāṇām nariṣyamāṇe nariṣyamāṇāḥ
Instrumentalnariṣyamāṇayā nariṣyamāṇābhyām nariṣyamāṇābhiḥ
Dativenariṣyamāṇāyai nariṣyamāṇābhyām nariṣyamāṇābhyaḥ
Ablativenariṣyamāṇāyāḥ nariṣyamāṇābhyām nariṣyamāṇābhyaḥ
Genitivenariṣyamāṇāyāḥ nariṣyamāṇayoḥ nariṣyamāṇānām
Locativenariṣyamāṇāyām nariṣyamāṇayoḥ nariṣyamāṇāsu

Adverb -nariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria