Declension table of ?narīṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narīṣyan | narīṣyantau | narīṣyantaḥ |
Vocative | narīṣyan | narīṣyantau | narīṣyantaḥ |
Accusative | narīṣyantam | narīṣyantau | narīṣyataḥ |
Instrumental | narīṣyatā | narīṣyadbhyām | narīṣyadbhiḥ |
Dative | narīṣyate | narīṣyadbhyām | narīṣyadbhyaḥ |
Ablative | narīṣyataḥ | narīṣyadbhyām | narīṣyadbhyaḥ |
Genitive | narīṣyataḥ | narīṣyatoḥ | narīṣyatām |
Locative | narīṣyati | narīṣyatoḥ | narīṣyatsu |