Declension table of ?narītavya

Deva

NeuterSingularDualPlural
Nominativenarītavyam narītavye narītavyāni
Vocativenarītavya narītavye narītavyāni
Accusativenarītavyam narītavye narītavyāni
Instrumentalnarītavyena narītavyābhyām narītavyaiḥ
Dativenarītavyāya narītavyābhyām narītavyebhyaḥ
Ablativenarītavyāt narītavyābhyām narītavyebhyaḥ
Genitivenarītavyasya narītavyayoḥ narītavyānām
Locativenarītavye narītavyayoḥ narītavyeṣu

Compound narītavya -

Adverb -narītavyam -narītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria