Declension table of ?nṛṇatī

Deva

FeminineSingularDualPlural
Nominativenṛṇatī nṛṇatyau nṛṇatyaḥ
Vocativenṛṇati nṛṇatyau nṛṇatyaḥ
Accusativenṛṇatīm nṛṇatyau nṛṇatīḥ
Instrumentalnṛṇatyā nṛṇatībhyām nṛṇatībhiḥ
Dativenṛṇatyai nṛṇatībhyām nṛṇatībhyaḥ
Ablativenṛṇatyāḥ nṛṇatībhyām nṛṇatībhyaḥ
Genitivenṛṇatyāḥ nṛṇatyoḥ nṛṇatīnām
Locativenṛṇatyām nṛṇatyoḥ nṛṇatīṣu

Compound nṛṇati - nṛṇatī -

Adverb -nṛṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria