Declension table of ?narītavyā

Deva

FeminineSingularDualPlural
Nominativenarītavyā narītavye narītavyāḥ
Vocativenarītavye narītavye narītavyāḥ
Accusativenarītavyām narītavye narītavyāḥ
Instrumentalnarītavyayā narītavyābhyām narītavyābhiḥ
Dativenarītavyāyai narītavyābhyām narītavyābhyaḥ
Ablativenarītavyāyāḥ narītavyābhyām narītavyābhyaḥ
Genitivenarītavyāyāḥ narītavyayoḥ narītavyānām
Locativenarītavyāyām narītavyayoḥ narītavyāsu

Adverb -narītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria