Declension table of ?naraṇīyā

Deva

FeminineSingularDualPlural
Nominativenaraṇīyā naraṇīye naraṇīyāḥ
Vocativenaraṇīye naraṇīye naraṇīyāḥ
Accusativenaraṇīyām naraṇīye naraṇīyāḥ
Instrumentalnaraṇīyayā naraṇīyābhyām naraṇīyābhiḥ
Dativenaraṇīyāyai naraṇīyābhyām naraṇīyābhyaḥ
Ablativenaraṇīyāyāḥ naraṇīyābhyām naraṇīyābhyaḥ
Genitivenaraṇīyāyāḥ naraṇīyayoḥ naraṇīyānām
Locativenaraṇīyāyām naraṇīyayoḥ naraṇīyāsu

Adverb -naraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria