Declension table of ?nīryamāṇa

Deva

NeuterSingularDualPlural
Nominativenīryamāṇam nīryamāṇe nīryamāṇāni
Vocativenīryamāṇa nīryamāṇe nīryamāṇāni
Accusativenīryamāṇam nīryamāṇe nīryamāṇāni
Instrumentalnīryamāṇena nīryamāṇābhyām nīryamāṇaiḥ
Dativenīryamāṇāya nīryamāṇābhyām nīryamāṇebhyaḥ
Ablativenīryamāṇāt nīryamāṇābhyām nīryamāṇebhyaḥ
Genitivenīryamāṇasya nīryamāṇayoḥ nīryamāṇānām
Locativenīryamāṇe nīryamāṇayoḥ nīryamāṇeṣu

Compound nīryamāṇa -

Adverb -nīryamāṇam -nīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria