Declension table of ?nanaruṣī

Deva

FeminineSingularDualPlural
Nominativenanaruṣī nanaruṣyau nanaruṣyaḥ
Vocativenanaruṣi nanaruṣyau nanaruṣyaḥ
Accusativenanaruṣīm nanaruṣyau nanaruṣīḥ
Instrumentalnanaruṣyā nanaruṣībhyām nanaruṣībhiḥ
Dativenanaruṣyai nanaruṣībhyām nanaruṣībhyaḥ
Ablativenanaruṣyāḥ nanaruṣībhyām nanaruṣībhyaḥ
Genitivenanaruṣyāḥ nanaruṣyoḥ nanaruṣīṇām
Locativenanaruṣyām nanaruṣyoḥ nanaruṣīṣu

Compound nanaruṣi - nanaruṣī -

Adverb -nanaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria