Declension table of ?naraṇīya

Deva

NeuterSingularDualPlural
Nominativenaraṇīyam naraṇīye naraṇīyāni
Vocativenaraṇīya naraṇīye naraṇīyāni
Accusativenaraṇīyam naraṇīye naraṇīyāni
Instrumentalnaraṇīyena naraṇīyābhyām naraṇīyaiḥ
Dativenaraṇīyāya naraṇīyābhyām naraṇīyebhyaḥ
Ablativenaraṇīyāt naraṇīyābhyām naraṇīyebhyaḥ
Genitivenaraṇīyasya naraṇīyayoḥ naraṇīyānām
Locativenaraṇīye naraṇīyayoḥ naraṇīyeṣu

Compound naraṇīya -

Adverb -naraṇīyam -naraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria