Declension table of ?nīrtavatī

Deva

FeminineSingularDualPlural
Nominativenīrtavatī nīrtavatyau nīrtavatyaḥ
Vocativenīrtavati nīrtavatyau nīrtavatyaḥ
Accusativenīrtavatīm nīrtavatyau nīrtavatīḥ
Instrumentalnīrtavatyā nīrtavatībhyām nīrtavatībhiḥ
Dativenīrtavatyai nīrtavatībhyām nīrtavatībhyaḥ
Ablativenīrtavatyāḥ nīrtavatībhyām nīrtavatībhyaḥ
Genitivenīrtavatyāḥ nīrtavatyoḥ nīrtavatīnām
Locativenīrtavatyām nīrtavatyoḥ nīrtavatīṣu

Compound nīrtavati - nīrtavatī -

Adverb -nīrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria