Declension table of ?nariṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nariṣyamāṇaḥ | nariṣyamāṇau | nariṣyamāṇāḥ |
Vocative | nariṣyamāṇa | nariṣyamāṇau | nariṣyamāṇāḥ |
Accusative | nariṣyamāṇam | nariṣyamāṇau | nariṣyamāṇān |
Instrumental | nariṣyamāṇena | nariṣyamāṇābhyām | nariṣyamāṇaiḥ nariṣyamāṇebhiḥ |
Dative | nariṣyamāṇāya | nariṣyamāṇābhyām | nariṣyamāṇebhyaḥ |
Ablative | nariṣyamāṇāt | nariṣyamāṇābhyām | nariṣyamāṇebhyaḥ |
Genitive | nariṣyamāṇasya | nariṣyamāṇayoḥ | nariṣyamāṇānām |
Locative | nariṣyamāṇe | nariṣyamāṇayoḥ | nariṣyamāṇeṣu |