Declension table of ?naritavyā

Deva

FeminineSingularDualPlural
Nominativenaritavyā naritavye naritavyāḥ
Vocativenaritavye naritavye naritavyāḥ
Accusativenaritavyām naritavye naritavyāḥ
Instrumentalnaritavyayā naritavyābhyām naritavyābhiḥ
Dativenaritavyāyai naritavyābhyām naritavyābhyaḥ
Ablativenaritavyāyāḥ naritavyābhyām naritavyābhyaḥ
Genitivenaritavyāyāḥ naritavyayoḥ naritavyānām
Locativenaritavyāyām naritavyayoḥ naritavyāsu

Adverb -naritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria