Declension table of ?nīryamāṇā

Deva

FeminineSingularDualPlural
Nominativenīryamāṇā nīryamāṇe nīryamāṇāḥ
Vocativenīryamāṇe nīryamāṇe nīryamāṇāḥ
Accusativenīryamāṇām nīryamāṇe nīryamāṇāḥ
Instrumentalnīryamāṇayā nīryamāṇābhyām nīryamāṇābhiḥ
Dativenīryamāṇāyai nīryamāṇābhyām nīryamāṇābhyaḥ
Ablativenīryamāṇāyāḥ nīryamāṇābhyām nīryamāṇābhyaḥ
Genitivenīryamāṇāyāḥ nīryamāṇayoḥ nīryamāṇānām
Locativenīryamāṇāyām nīryamāṇayoḥ nīryamāṇāsu

Adverb -nīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria