Declension table of ?nīrta

Deva

MasculineSingularDualPlural
Nominativenīrtaḥ nīrtau nīrtāḥ
Vocativenīrta nīrtau nīrtāḥ
Accusativenīrtam nīrtau nīrtān
Instrumentalnīrtena nīrtābhyām nīrtaiḥ nīrtebhiḥ
Dativenīrtāya nīrtābhyām nīrtebhyaḥ
Ablativenīrtāt nīrtābhyām nīrtebhyaḥ
Genitivenīrtasya nīrtayoḥ nīrtānām
Locativenīrte nīrtayoḥ nīrteṣu

Compound nīrta -

Adverb -nīrtam -nīrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria