Declension table of ?nṛṇāna

Deva

MasculineSingularDualPlural
Nominativenṛṇānaḥ nṛṇānau nṛṇānāḥ
Vocativenṛṇāna nṛṇānau nṛṇānāḥ
Accusativenṛṇānam nṛṇānau nṛṇānān
Instrumentalnṛṇānena nṛṇānābhyām nṛṇānaiḥ nṛṇānebhiḥ
Dativenṛṇānāya nṛṇānābhyām nṛṇānebhyaḥ
Ablativenṛṇānāt nṛṇānābhyām nṛṇānebhyaḥ
Genitivenṛṇānasya nṛṇānayoḥ nṛṇānānām
Locativenṛṇāne nṛṇānayoḥ nṛṇāneṣu

Compound nṛṇāna -

Adverb -nṛṇānam -nṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria